Declension table of ?hikkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehikkiṣyamāṇā hikkiṣyamāṇe hikkiṣyamāṇāḥ
Vocativehikkiṣyamāṇe hikkiṣyamāṇe hikkiṣyamāṇāḥ
Accusativehikkiṣyamāṇām hikkiṣyamāṇe hikkiṣyamāṇāḥ
Instrumentalhikkiṣyamāṇayā hikkiṣyamāṇābhyām hikkiṣyamāṇābhiḥ
Dativehikkiṣyamāṇāyai hikkiṣyamāṇābhyām hikkiṣyamāṇābhyaḥ
Ablativehikkiṣyamāṇāyāḥ hikkiṣyamāṇābhyām hikkiṣyamāṇābhyaḥ
Genitivehikkiṣyamāṇāyāḥ hikkiṣyamāṇayoḥ hikkiṣyamāṇānām
Locativehikkiṣyamāṇāyām hikkiṣyamāṇayoḥ hikkiṣyamāṇāsu

Adverb -hikkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria