Declension table of ?hikkiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehikkiṣyamāṇam hikkiṣyamāṇe hikkiṣyamāṇāni
Vocativehikkiṣyamāṇa hikkiṣyamāṇe hikkiṣyamāṇāni
Accusativehikkiṣyamāṇam hikkiṣyamāṇe hikkiṣyamāṇāni
Instrumentalhikkiṣyamāṇena hikkiṣyamāṇābhyām hikkiṣyamāṇaiḥ
Dativehikkiṣyamāṇāya hikkiṣyamāṇābhyām hikkiṣyamāṇebhyaḥ
Ablativehikkiṣyamāṇāt hikkiṣyamāṇābhyām hikkiṣyamāṇebhyaḥ
Genitivehikkiṣyamāṇasya hikkiṣyamāṇayoḥ hikkiṣyamāṇānām
Locativehikkiṣyamāṇe hikkiṣyamāṇayoḥ hikkiṣyamāṇeṣu

Compound hikkiṣyamāṇa -

Adverb -hikkiṣyamāṇam -hikkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria