Declension table of ?hikkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehikkiṣyamāṇaḥ hikkiṣyamāṇau hikkiṣyamāṇāḥ
Vocativehikkiṣyamāṇa hikkiṣyamāṇau hikkiṣyamāṇāḥ
Accusativehikkiṣyamāṇam hikkiṣyamāṇau hikkiṣyamāṇān
Instrumentalhikkiṣyamāṇena hikkiṣyamāṇābhyām hikkiṣyamāṇaiḥ hikkiṣyamāṇebhiḥ
Dativehikkiṣyamāṇāya hikkiṣyamāṇābhyām hikkiṣyamāṇebhyaḥ
Ablativehikkiṣyamāṇāt hikkiṣyamāṇābhyām hikkiṣyamāṇebhyaḥ
Genitivehikkiṣyamāṇasya hikkiṣyamāṇayoḥ hikkiṣyamāṇānām
Locativehikkiṣyamāṇe hikkiṣyamāṇayoḥ hikkiṣyamāṇeṣu

Compound hikkiṣyamāṇa -

Adverb -hikkiṣyamāṇam -hikkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria