सुबन्तावली ?हीनस्वरता

Roma

स्त्रीएकद्विबहु
प्रथमाहीनस्वरता हीनस्वरते हीनस्वरताः
सम्बोधनम्हीनस्वरते हीनस्वरते हीनस्वरताः
द्वितीयाहीनस्वरताम् हीनस्वरते हीनस्वरताः
तृतीयाहीनस्वरतया हीनस्वरताभ्याम् हीनस्वरताभिः
चतुर्थीहीनस्वरतायै हीनस्वरताभ्याम् हीनस्वरताभ्यः
पञ्चमीहीनस्वरतायाः हीनस्वरताभ्याम् हीनस्वरताभ्यः
षष्ठीहीनस्वरतायाः हीनस्वरतयोः हीनस्वरतानाम्
सप्तमीहीनस्वरतायाम् हीनस्वरतयोः हीनस्वरतासु

अव्यय ॰हीनस्वरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria