सुबन्तावली ?हीनपक्ष

Roma

पुमान्एकद्विबहु
प्रथमाहीनपक्षः हीनपक्षौ हीनपक्षाः
सम्बोधनम्हीनपक्ष हीनपक्षौ हीनपक्षाः
द्वितीयाहीनपक्षम् हीनपक्षौ हीनपक्षान्
तृतीयाहीनपक्षेण हीनपक्षाभ्याम् हीनपक्षैः हीनपक्षेभिः
चतुर्थीहीनपक्षाय हीनपक्षाभ्याम् हीनपक्षेभ्यः
पञ्चमीहीनपक्षात् हीनपक्षाभ्याम् हीनपक्षेभ्यः
षष्ठीहीनपक्षस्य हीनपक्षयोः हीनपक्षाणाम्
सप्तमीहीनपक्षे हीनपक्षयोः हीनपक्षेषु

समास हीनपक्ष

अव्यय ॰हीनपक्षम् ॰हीनपक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria