सुबन्तावली ?हीनजा

Roma

स्त्रीएकद्विबहु
प्रथमाहीनजा हीनजे हीनजाः
सम्बोधनम्हीनजे हीनजे हीनजाः
द्वितीयाहीनजाम् हीनजे हीनजाः
तृतीयाहीनजया हीनजाभ्याम् हीनजाभिः
चतुर्थीहीनजायै हीनजाभ्याम् हीनजाभ्यः
पञ्चमीहीनजायाः हीनजाभ्याम् हीनजाभ्यः
षष्ठीहीनजायाः हीनजयोः हीनजानाम्
सप्तमीहीनजायाम् हीनजयोः हीनजासु

अव्यय ॰हीनजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria