Declension table of ?hīnadarśanasāmarthyā

Deva

FeminineSingularDualPlural
Nominativehīnadarśanasāmarthyā hīnadarśanasāmarthye hīnadarśanasāmarthyāḥ
Vocativehīnadarśanasāmarthye hīnadarśanasāmarthye hīnadarśanasāmarthyāḥ
Accusativehīnadarśanasāmarthyām hīnadarśanasāmarthye hīnadarśanasāmarthyāḥ
Instrumentalhīnadarśanasāmarthyayā hīnadarśanasāmarthyābhyām hīnadarśanasāmarthyābhiḥ
Dativehīnadarśanasāmarthyāyai hīnadarśanasāmarthyābhyām hīnadarśanasāmarthyābhyaḥ
Ablativehīnadarśanasāmarthyāyāḥ hīnadarśanasāmarthyābhyām hīnadarśanasāmarthyābhyaḥ
Genitivehīnadarśanasāmarthyāyāḥ hīnadarśanasāmarthyayoḥ hīnadarśanasāmarthyānām
Locativehīnadarśanasāmarthyāyām hīnadarśanasāmarthyayoḥ hīnadarśanasāmarthyāsu

Adverb -hīnadarśanasāmarthyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria