Declension table of ?hīnāṅga

Deva

MasculineSingularDualPlural
Nominativehīnāṅgaḥ hīnāṅgau hīnāṅgāḥ
Vocativehīnāṅga hīnāṅgau hīnāṅgāḥ
Accusativehīnāṅgam hīnāṅgau hīnāṅgān
Instrumentalhīnāṅgena hīnāṅgābhyām hīnāṅgaiḥ hīnāṅgebhiḥ
Dativehīnāṅgāya hīnāṅgābhyām hīnāṅgebhyaḥ
Ablativehīnāṅgāt hīnāṅgābhyām hīnāṅgebhyaḥ
Genitivehīnāṅgasya hīnāṅgayoḥ hīnāṅgānām
Locativehīnāṅge hīnāṅgayoḥ hīnāṅgeṣu

Compound hīnāṅga -

Adverb -hīnāṅgam -hīnāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria