सुबन्तावली ?हीनाधिकाङ्गी

Roma

स्त्रीएकद्विबहु
प्रथमाहीनाधिकाङ्गी हीनाधिकाङ्ग्यौ हीनाधिकाङ्ग्यः
सम्बोधनम्हीनाधिकाङ्गि हीनाधिकाङ्ग्यौ हीनाधिकाङ्ग्यः
द्वितीयाहीनाधिकाङ्गीम् हीनाधिकाङ्ग्यौ हीनाधिकाङ्गीः
तृतीयाहीनाधिकाङ्ग्या हीनाधिकाङ्गीभ्याम् हीनाधिकाङ्गीभिः
चतुर्थीहीनाधिकाङ्ग्यै हीनाधिकाङ्गीभ्याम् हीनाधिकाङ्गीभ्यः
पञ्चमीहीनाधिकाङ्ग्याः हीनाधिकाङ्गीभ्याम् हीनाधिकाङ्गीभ्यः
षष्ठीहीनाधिकाङ्ग्याः हीनाधिकाङ्ग्योः हीनाधिकाङ्गीनाम्
सप्तमीहीनाधिकाङ्ग्याम् हीनाधिकाङ्ग्योः हीनाधिकाङ्गीषु

समास हीनाधिकाङ्गि हीनाधिकाङ्गी

अव्यय ॰हीनाधिकाङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria