Declension table of ?hiṃsyamāna

Deva

MasculineSingularDualPlural
Nominativehiṃsyamānaḥ hiṃsyamānau hiṃsyamānāḥ
Vocativehiṃsyamāna hiṃsyamānau hiṃsyamānāḥ
Accusativehiṃsyamānam hiṃsyamānau hiṃsyamānān
Instrumentalhiṃsyamānena hiṃsyamānābhyām hiṃsyamānaiḥ hiṃsyamānebhiḥ
Dativehiṃsyamānāya hiṃsyamānābhyām hiṃsyamānebhyaḥ
Ablativehiṃsyamānāt hiṃsyamānābhyām hiṃsyamānebhyaḥ
Genitivehiṃsyamānasya hiṃsyamānayoḥ hiṃsyamānānām
Locativehiṃsyamāne hiṃsyamānayoḥ hiṃsyamāneṣu

Compound hiṃsyamāna -

Adverb -hiṃsyamānam -hiṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria