Declension table of hiṃsitavya

Deva

NeuterSingularDualPlural
Nominativehiṃsitavyam hiṃsitavye hiṃsitavyāni
Vocativehiṃsitavya hiṃsitavye hiṃsitavyāni
Accusativehiṃsitavyam hiṃsitavye hiṃsitavyāni
Instrumentalhiṃsitavyena hiṃsitavyābhyām hiṃsitavyaiḥ
Dativehiṃsitavyāya hiṃsitavyābhyām hiṃsitavyebhyaḥ
Ablativehiṃsitavyāt hiṃsitavyābhyām hiṃsitavyebhyaḥ
Genitivehiṃsitavyasya hiṃsitavyayoḥ hiṃsitavyānām
Locativehiṃsitavye hiṃsitavyayoḥ hiṃsitavyeṣu

Compound hiṃsitavya -

Adverb -hiṃsitavyam -hiṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria