Declension table of hiṃsitavya

Deva

MasculineSingularDualPlural
Nominativehiṃsitavyaḥ hiṃsitavyau hiṃsitavyāḥ
Vocativehiṃsitavya hiṃsitavyau hiṃsitavyāḥ
Accusativehiṃsitavyam hiṃsitavyau hiṃsitavyān
Instrumentalhiṃsitavyena hiṃsitavyābhyām hiṃsitavyaiḥ hiṃsitavyebhiḥ
Dativehiṃsitavyāya hiṃsitavyābhyām hiṃsitavyebhyaḥ
Ablativehiṃsitavyāt hiṃsitavyābhyām hiṃsitavyebhyaḥ
Genitivehiṃsitavyasya hiṃsitavyayoḥ hiṃsitavyānām
Locativehiṃsitavye hiṃsitavyayoḥ hiṃsitavyeṣu

Compound hiṃsitavya -

Adverb -hiṃsitavyam -hiṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria