Declension table of ?hiṃsitavatī

Deva

FeminineSingularDualPlural
Nominativehiṃsitavatī hiṃsitavatyau hiṃsitavatyaḥ
Vocativehiṃsitavati hiṃsitavatyau hiṃsitavatyaḥ
Accusativehiṃsitavatīm hiṃsitavatyau hiṃsitavatīḥ
Instrumentalhiṃsitavatyā hiṃsitavatībhyām hiṃsitavatībhiḥ
Dativehiṃsitavatyai hiṃsitavatībhyām hiṃsitavatībhyaḥ
Ablativehiṃsitavatyāḥ hiṃsitavatībhyām hiṃsitavatībhyaḥ
Genitivehiṃsitavatyāḥ hiṃsitavatyoḥ hiṃsitavatīnām
Locativehiṃsitavatyām hiṃsitavatyoḥ hiṃsitavatīṣu

Compound hiṃsitavati - hiṃsitavatī -

Adverb -hiṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria