Declension table of ?hiṃsitavat

Deva

NeuterSingularDualPlural
Nominativehiṃsitavat hiṃsitavantī hiṃsitavatī hiṃsitavanti
Vocativehiṃsitavat hiṃsitavantī hiṃsitavatī hiṃsitavanti
Accusativehiṃsitavat hiṃsitavantī hiṃsitavatī hiṃsitavanti
Instrumentalhiṃsitavatā hiṃsitavadbhyām hiṃsitavadbhiḥ
Dativehiṃsitavate hiṃsitavadbhyām hiṃsitavadbhyaḥ
Ablativehiṃsitavataḥ hiṃsitavadbhyām hiṃsitavadbhyaḥ
Genitivehiṃsitavataḥ hiṃsitavatoḥ hiṃsitavatām
Locativehiṃsitavati hiṃsitavatoḥ hiṃsitavatsu

Adverb -hiṃsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria