Declension table of hiṃsita

Deva

NeuterSingularDualPlural
Nominativehiṃsitam hiṃsite hiṃsitāni
Vocativehiṃsita hiṃsite hiṃsitāni
Accusativehiṃsitam hiṃsite hiṃsitāni
Instrumentalhiṃsitena hiṃsitābhyām hiṃsitaiḥ
Dativehiṃsitāya hiṃsitābhyām hiṃsitebhyaḥ
Ablativehiṃsitāt hiṃsitābhyām hiṃsitebhyaḥ
Genitivehiṃsitasya hiṃsitayoḥ hiṃsitānām
Locativehiṃsite hiṃsitayoḥ hiṃsiteṣu

Compound hiṃsita -

Adverb -hiṃsitam -hiṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria