Declension table of ?hiṃsiṣyat

Deva

NeuterSingularDualPlural
Nominativehiṃsiṣyat hiṃsiṣyantī hiṃsiṣyatī hiṃsiṣyanti
Vocativehiṃsiṣyat hiṃsiṣyantī hiṃsiṣyatī hiṃsiṣyanti
Accusativehiṃsiṣyat hiṃsiṣyantī hiṃsiṣyatī hiṃsiṣyanti
Instrumentalhiṃsiṣyatā hiṃsiṣyadbhyām hiṃsiṣyadbhiḥ
Dativehiṃsiṣyate hiṃsiṣyadbhyām hiṃsiṣyadbhyaḥ
Ablativehiṃsiṣyataḥ hiṃsiṣyadbhyām hiṃsiṣyadbhyaḥ
Genitivehiṃsiṣyataḥ hiṃsiṣyatoḥ hiṃsiṣyatām
Locativehiṃsiṣyati hiṃsiṣyatoḥ hiṃsiṣyatsu

Adverb -hiṃsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria