Declension table of ?hiṃsiṣyantī

Deva

FeminineSingularDualPlural
Nominativehiṃsiṣyantī hiṃsiṣyantyau hiṃsiṣyantyaḥ
Vocativehiṃsiṣyanti hiṃsiṣyantyau hiṃsiṣyantyaḥ
Accusativehiṃsiṣyantīm hiṃsiṣyantyau hiṃsiṣyantīḥ
Instrumentalhiṃsiṣyantyā hiṃsiṣyantībhyām hiṃsiṣyantībhiḥ
Dativehiṃsiṣyantyai hiṃsiṣyantībhyām hiṃsiṣyantībhyaḥ
Ablativehiṃsiṣyantyāḥ hiṃsiṣyantībhyām hiṃsiṣyantībhyaḥ
Genitivehiṃsiṣyantyāḥ hiṃsiṣyantyoḥ hiṃsiṣyantīnām
Locativehiṃsiṣyantyām hiṃsiṣyantyoḥ hiṃsiṣyantīṣu

Compound hiṃsiṣyanti - hiṃsiṣyantī -

Adverb -hiṃsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria