Declension table of ?hiṃsayiṣyat

Deva

NeuterSingularDualPlural
Nominativehiṃsayiṣyat hiṃsayiṣyantī hiṃsayiṣyatī hiṃsayiṣyanti
Vocativehiṃsayiṣyat hiṃsayiṣyantī hiṃsayiṣyatī hiṃsayiṣyanti
Accusativehiṃsayiṣyat hiṃsayiṣyantī hiṃsayiṣyatī hiṃsayiṣyanti
Instrumentalhiṃsayiṣyatā hiṃsayiṣyadbhyām hiṃsayiṣyadbhiḥ
Dativehiṃsayiṣyate hiṃsayiṣyadbhyām hiṃsayiṣyadbhyaḥ
Ablativehiṃsayiṣyataḥ hiṃsayiṣyadbhyām hiṃsayiṣyadbhyaḥ
Genitivehiṃsayiṣyataḥ hiṃsayiṣyatoḥ hiṃsayiṣyatām
Locativehiṃsayiṣyati hiṃsayiṣyatoḥ hiṃsayiṣyatsu

Adverb -hiṃsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria