Declension table of ?hiṃsayiṣyat

Deva

MasculineSingularDualPlural
Nominativehiṃsayiṣyan hiṃsayiṣyantau hiṃsayiṣyantaḥ
Vocativehiṃsayiṣyan hiṃsayiṣyantau hiṃsayiṣyantaḥ
Accusativehiṃsayiṣyantam hiṃsayiṣyantau hiṃsayiṣyataḥ
Instrumentalhiṃsayiṣyatā hiṃsayiṣyadbhyām hiṃsayiṣyadbhiḥ
Dativehiṃsayiṣyate hiṃsayiṣyadbhyām hiṃsayiṣyadbhyaḥ
Ablativehiṃsayiṣyataḥ hiṃsayiṣyadbhyām hiṃsayiṣyadbhyaḥ
Genitivehiṃsayiṣyataḥ hiṃsayiṣyatoḥ hiṃsayiṣyatām
Locativehiṃsayiṣyati hiṃsayiṣyatoḥ hiṃsayiṣyatsu

Compound hiṃsayiṣyat -

Adverb -hiṃsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria