Declension table of ?hiṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativehiṃsayiṣyantī hiṃsayiṣyantyau hiṃsayiṣyantyaḥ
Vocativehiṃsayiṣyanti hiṃsayiṣyantyau hiṃsayiṣyantyaḥ
Accusativehiṃsayiṣyantīm hiṃsayiṣyantyau hiṃsayiṣyantīḥ
Instrumentalhiṃsayiṣyantyā hiṃsayiṣyantībhyām hiṃsayiṣyantībhiḥ
Dativehiṃsayiṣyantyai hiṃsayiṣyantībhyām hiṃsayiṣyantībhyaḥ
Ablativehiṃsayiṣyantyāḥ hiṃsayiṣyantībhyām hiṃsayiṣyantībhyaḥ
Genitivehiṃsayiṣyantyāḥ hiṃsayiṣyantyoḥ hiṃsayiṣyantīnām
Locativehiṃsayiṣyantyām hiṃsayiṣyantyoḥ hiṃsayiṣyantīṣu

Compound hiṃsayiṣyanti - hiṃsayiṣyantī -

Adverb -hiṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria