Declension table of ?hiṃsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehiṃsayiṣyamāṇā hiṃsayiṣyamāṇe hiṃsayiṣyamāṇāḥ
Vocativehiṃsayiṣyamāṇe hiṃsayiṣyamāṇe hiṃsayiṣyamāṇāḥ
Accusativehiṃsayiṣyamāṇām hiṃsayiṣyamāṇe hiṃsayiṣyamāṇāḥ
Instrumentalhiṃsayiṣyamāṇayā hiṃsayiṣyamāṇābhyām hiṃsayiṣyamāṇābhiḥ
Dativehiṃsayiṣyamāṇāyai hiṃsayiṣyamāṇābhyām hiṃsayiṣyamāṇābhyaḥ
Ablativehiṃsayiṣyamāṇāyāḥ hiṃsayiṣyamāṇābhyām hiṃsayiṣyamāṇābhyaḥ
Genitivehiṃsayiṣyamāṇāyāḥ hiṃsayiṣyamāṇayoḥ hiṃsayiṣyamāṇānām
Locativehiṃsayiṣyamāṇāyām hiṃsayiṣyamāṇayoḥ hiṃsayiṣyamāṇāsu

Adverb -hiṃsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria