Declension table of ?hiṃsayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehiṃsayiṣyamāṇaḥ hiṃsayiṣyamāṇau hiṃsayiṣyamāṇāḥ
Vocativehiṃsayiṣyamāṇa hiṃsayiṣyamāṇau hiṃsayiṣyamāṇāḥ
Accusativehiṃsayiṣyamāṇam hiṃsayiṣyamāṇau hiṃsayiṣyamāṇān
Instrumentalhiṃsayiṣyamāṇena hiṃsayiṣyamāṇābhyām hiṃsayiṣyamāṇaiḥ hiṃsayiṣyamāṇebhiḥ
Dativehiṃsayiṣyamāṇāya hiṃsayiṣyamāṇābhyām hiṃsayiṣyamāṇebhyaḥ
Ablativehiṃsayiṣyamāṇāt hiṃsayiṣyamāṇābhyām hiṃsayiṣyamāṇebhyaḥ
Genitivehiṃsayiṣyamāṇasya hiṃsayiṣyamāṇayoḥ hiṃsayiṣyamāṇānām
Locativehiṃsayiṣyamāṇe hiṃsayiṣyamāṇayoḥ hiṃsayiṣyamāṇeṣu

Compound hiṃsayiṣyamāṇa -

Adverb -hiṃsayiṣyamāṇam -hiṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria