Declension table of ?hiṃsayat

Deva

MasculineSingularDualPlural
Nominativehiṃsayan hiṃsayantau hiṃsayantaḥ
Vocativehiṃsayan hiṃsayantau hiṃsayantaḥ
Accusativehiṃsayantam hiṃsayantau hiṃsayataḥ
Instrumentalhiṃsayatā hiṃsayadbhyām hiṃsayadbhiḥ
Dativehiṃsayate hiṃsayadbhyām hiṃsayadbhyaḥ
Ablativehiṃsayataḥ hiṃsayadbhyām hiṃsayadbhyaḥ
Genitivehiṃsayataḥ hiṃsayatoḥ hiṃsayatām
Locativehiṃsayati hiṃsayatoḥ hiṃsayatsu

Compound hiṃsayat -

Adverb -hiṃsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria