Declension table of ?hiṃsat

Deva

MasculineSingularDualPlural
Nominativehiṃsan hiṃsantau hiṃsantaḥ
Vocativehiṃsan hiṃsantau hiṃsantaḥ
Accusativehiṃsantam hiṃsantau hiṃsataḥ
Instrumentalhiṃsatā hiṃsadbhyām hiṃsadbhiḥ
Dativehiṃsate hiṃsadbhyām hiṃsadbhyaḥ
Ablativehiṃsataḥ hiṃsadbhyām hiṃsadbhyaḥ
Genitivehiṃsataḥ hiṃsatoḥ hiṃsatām
Locativehiṃsati hiṃsatoḥ hiṃsatsu

Compound hiṃsat -

Adverb -hiṃsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria