Declension table of hiṃsaka

Deva

MasculineSingularDualPlural
Nominativehiṃsakaḥ hiṃsakau hiṃsakāḥ
Vocativehiṃsaka hiṃsakau hiṃsakāḥ
Accusativehiṃsakam hiṃsakau hiṃsakān
Instrumentalhiṃsakena hiṃsakābhyām hiṃsakaiḥ hiṃsakebhiḥ
Dativehiṃsakāya hiṃsakābhyām hiṃsakebhyaḥ
Ablativehiṃsakāt hiṃsakābhyām hiṃsakebhyaḥ
Genitivehiṃsakasya hiṃsakayoḥ hiṃsakānām
Locativehiṃsake hiṃsakayoḥ hiṃsakeṣu

Compound hiṃsaka -

Adverb -hiṃsakam -hiṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria