Declension table of hetutā

Deva

FeminineSingularDualPlural
Nominativehetutā hetute hetutāḥ
Vocativehetute hetute hetutāḥ
Accusativehetutām hetute hetutāḥ
Instrumentalhetutayā hetutābhyām hetutābhiḥ
Dativehetutāyai hetutābhyām hetutābhyaḥ
Ablativehetutāyāḥ hetutābhyām hetutābhyaḥ
Genitivehetutāyāḥ hetutayoḥ hetutānām
Locativehetutāyām hetutayoḥ hetutāsu

Adverb -hetutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria