Declension table of hetumat

Deva

MasculineSingularDualPlural
Nominativehetumān hetumantau hetumantaḥ
Vocativehetuman hetumantau hetumantaḥ
Accusativehetumantam hetumantau hetumataḥ
Instrumentalhetumatā hetumadbhyām hetumadbhiḥ
Dativehetumate hetumadbhyām hetumadbhyaḥ
Ablativehetumataḥ hetumadbhyām hetumadbhyaḥ
Genitivehetumataḥ hetumatoḥ hetumatām
Locativehetumati hetumatoḥ hetumatsu

Compound hetumat -

Adverb -hetumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria