सुबन्तावली ?हेतुलक्षणविवेचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाहेतुलक्षणविवेचनम् हेतुलक्षणविवेचने हेतुलक्षणविवेचनानि
सम्बोधनम्हेतुलक्षणविवेचन हेतुलक्षणविवेचने हेतुलक्षणविवेचनानि
द्वितीयाहेतुलक्षणविवेचनम् हेतुलक्षणविवेचने हेतुलक्षणविवेचनानि
तृतीयाहेतुलक्षणविवेचनेन हेतुलक्षणविवेचनाभ्याम् हेतुलक्षणविवेचनैः
चतुर्थीहेतुलक्षणविवेचनाय हेतुलक्षणविवेचनाभ्याम् हेतुलक्षणविवेचनेभ्यः
पञ्चमीहेतुलक्षणविवेचनात् हेतुलक्षणविवेचनाभ्याम् हेतुलक्षणविवेचनेभ्यः
षष्ठीहेतुलक्षणविवेचनस्य हेतुलक्षणविवेचनयोः हेतुलक्षणविवेचनानाम्
सप्तमीहेतुलक्षणविवेचने हेतुलक्षणविवेचनयोः हेतुलक्षणविवेचनेषु

समास हेतुलक्षणविवेचन

अव्यय ॰हेतुलक्षणविवेचनम् ॰हेतुलक्षणविवेचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria