Declension table of hetuhetumadbhāva

Deva

MasculineSingularDualPlural
Nominativehetuhetumadbhāvaḥ hetuhetumadbhāvau hetuhetumadbhāvāḥ
Vocativehetuhetumadbhāva hetuhetumadbhāvau hetuhetumadbhāvāḥ
Accusativehetuhetumadbhāvam hetuhetumadbhāvau hetuhetumadbhāvān
Instrumentalhetuhetumadbhāvena hetuhetumadbhāvābhyām hetuhetumadbhāvaiḥ hetuhetumadbhāvebhiḥ
Dativehetuhetumadbhāvāya hetuhetumadbhāvābhyām hetuhetumadbhāvebhyaḥ
Ablativehetuhetumadbhāvāt hetuhetumadbhāvābhyām hetuhetumadbhāvebhyaḥ
Genitivehetuhetumadbhāvasya hetuhetumadbhāvayoḥ hetuhetumadbhāvānām
Locativehetuhetumadbhāve hetuhetumadbhāvayoḥ hetuhetumadbhāveṣu

Compound hetuhetumadbhāva -

Adverb -hetuhetumadbhāvam -hetuhetumadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria