Declension table of heti

Deva

FeminineSingularDualPlural
Nominativehetiḥ hetī hetayaḥ
Vocativehete hetī hetayaḥ
Accusativehetim hetī hetīḥ
Instrumentalhetyā hetibhyām hetibhiḥ
Dativehetyai hetaye hetibhyām hetibhyaḥ
Ablativehetyāḥ heteḥ hetibhyām hetibhyaḥ
Genitivehetyāḥ heteḥ hetyoḥ hetīnām
Locativehetyām hetau hetyoḥ hetiṣu

Compound heti -

Adverb -heti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria