सुबन्तावली ?हेमयज्ञोपवीतवता

Roma

स्त्रीएकद्विबहु
प्रथमाहेमयज्ञोपवीतवता हेमयज्ञोपवीतवते हेमयज्ञोपवीतवताः
सम्बोधनम्हेमयज्ञोपवीतवते हेमयज्ञोपवीतवते हेमयज्ञोपवीतवताः
द्वितीयाहेमयज्ञोपवीतवताम् हेमयज्ञोपवीतवते हेमयज्ञोपवीतवताः
तृतीयाहेमयज्ञोपवीतवतया हेमयज्ञोपवीतवताभ्याम् हेमयज्ञोपवीतवताभिः
चतुर्थीहेमयज्ञोपवीतवतायै हेमयज्ञोपवीतवताभ्याम् हेमयज्ञोपवीतवताभ्यः
पञ्चमीहेमयज्ञोपवीतवतायाः हेमयज्ञोपवीतवताभ्याम् हेमयज्ञोपवीतवताभ्यः
षष्ठीहेमयज्ञोपवीतवतायाः हेमयज्ञोपवीतवतयोः हेमयज्ञोपवीतवतानाम्
सप्तमीहेमयज्ञोपवीतवतायाम् हेमयज्ञोपवीतवतयोः हेमयज्ञोपवीतवतासु

अव्यय ॰हेमयज्ञोपवीतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria