सुबन्तावली ?हेमयज्ञोपवीतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाहेमयज्ञोपवीतवत् हेमयज्ञोपवीतवन्ती हेमयज्ञोपवीतवती हेमयज्ञोपवीतवन्ति
सम्बोधनम्हेमयज्ञोपवीतवत् हेमयज्ञोपवीतवन्ती हेमयज्ञोपवीतवती हेमयज्ञोपवीतवन्ति
द्वितीयाहेमयज्ञोपवीतवत् हेमयज्ञोपवीतवन्ती हेमयज्ञोपवीतवती हेमयज्ञोपवीतवन्ति
तृतीयाहेमयज्ञोपवीतवता हेमयज्ञोपवीतवद्भ्याम् हेमयज्ञोपवीतवद्भिः
चतुर्थीहेमयज्ञोपवीतवते हेमयज्ञोपवीतवद्भ्याम् हेमयज्ञोपवीतवद्भ्यः
पञ्चमीहेमयज्ञोपवीतवतः हेमयज्ञोपवीतवद्भ्याम् हेमयज्ञोपवीतवद्भ्यः
षष्ठीहेमयज्ञोपवीतवतः हेमयज्ञोपवीतवतोः हेमयज्ञोपवीतवताम्
सप्तमीहेमयज्ञोपवीतवति हेमयज्ञोपवीतवतोः हेमयज्ञोपवीतवत्सु

अव्यय ॰हेमयज्ञोपवीतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria