सुबन्तावली ?हेमयज्ञोपवीतवत्

Roma

पुमान्एकद्विबहु
प्रथमाहेमयज्ञोपवीतवान् हेमयज्ञोपवीतवन्तौ हेमयज्ञोपवीतवन्तः
सम्बोधनम्हेमयज्ञोपवीतवन् हेमयज्ञोपवीतवन्तौ हेमयज्ञोपवीतवन्तः
द्वितीयाहेमयज्ञोपवीतवन्तम् हेमयज्ञोपवीतवन्तौ हेमयज्ञोपवीतवतः
तृतीयाहेमयज्ञोपवीतवता हेमयज्ञोपवीतवद्भ्याम् हेमयज्ञोपवीतवद्भिः
चतुर्थीहेमयज्ञोपवीतवते हेमयज्ञोपवीतवद्भ्याम् हेमयज्ञोपवीतवद्भ्यः
पञ्चमीहेमयज्ञोपवीतवतः हेमयज्ञोपवीतवद्भ्याम् हेमयज्ञोपवीतवद्भ्यः
षष्ठीहेमयज्ञोपवीतवतः हेमयज्ञोपवीतवतोः हेमयज्ञोपवीतवताम्
सप्तमीहेमयज्ञोपवीतवति हेमयज्ञोपवीतवतोः हेमयज्ञोपवीतवत्सु

समास हेमयज्ञोपवीतवत्

अव्यय ॰हेमयज्ञोपवीतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria