सुबन्तावली ?हेमरत्नमयी

Roma

स्त्रीएकद्विबहु
प्रथमाहेमरत्नमयी हेमरत्नमय्यौ हेमरत्नमय्यः
सम्बोधनम्हेमरत्नमयि हेमरत्नमय्यौ हेमरत्नमय्यः
द्वितीयाहेमरत्नमयीम् हेमरत्नमय्यौ हेमरत्नमयीः
तृतीयाहेमरत्नमय्या हेमरत्नमयीभ्याम् हेमरत्नमयीभिः
चतुर्थीहेमरत्नमय्यै हेमरत्नमयीभ्याम् हेमरत्नमयीभ्यः
पञ्चमीहेमरत्नमय्याः हेमरत्नमयीभ्याम् हेमरत्नमयीभ्यः
षष्ठीहेमरत्नमय्याः हेमरत्नमय्योः हेमरत्नमयीनाम्
सप्तमीहेमरत्नमय्याम् हेमरत्नमय्योः हेमरत्नमयीषु

समास हेमरत्नमयि हेमरत्नमयी

अव्यय ॰हेमरत्नमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria