सुबन्तावली ?हेमकरक

Roma

पुमान्एकद्विबहु
प्रथमाहेमकरकः हेमकरकौ हेमकरकाः
सम्बोधनम्हेमकरक हेमकरकौ हेमकरकाः
द्वितीयाहेमकरकम् हेमकरकौ हेमकरकान्
तृतीयाहेमकरकेण हेमकरकाभ्याम् हेमकरकैः हेमकरकेभिः
चतुर्थीहेमकरकाय हेमकरकाभ्याम् हेमकरकेभ्यः
पञ्चमीहेमकरकात् हेमकरकाभ्याम् हेमकरकेभ्यः
षष्ठीहेमकरकस्य हेमकरकयोः हेमकरकाणाम्
सप्तमीहेमकरके हेमकरकयोः हेमकरकेषु

समास हेमकरक

अव्यय ॰हेमकरकम् ॰हेमकरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria