सुबन्तावली ?हेमकमल

Roma

नपुंसकम्एकद्विबहु
प्रथमाहेमकमलम् हेमकमले हेमकमलानि
सम्बोधनम्हेमकमल हेमकमले हेमकमलानि
द्वितीयाहेमकमलम् हेमकमले हेमकमलानि
तृतीयाहेमकमलेन हेमकमलाभ्याम् हेमकमलैः
चतुर्थीहेमकमलाय हेमकमलाभ्याम् हेमकमलेभ्यः
पञ्चमीहेमकमलात् हेमकमलाभ्याम् हेमकमलेभ्यः
षष्ठीहेमकमलस्य हेमकमलयोः हेमकमलानाम्
सप्तमीहेमकमले हेमकमलयोः हेमकमलेषु

समास हेमकमल

अव्यय ॰हेमकमलम् ॰हेमकमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria