सुबन्तावली ?हेमकलश

Roma

पुमान्एकद्विबहु
प्रथमाहेमकलशः हेमकलशौ हेमकलशाः
सम्बोधनम्हेमकलश हेमकलशौ हेमकलशाः
द्वितीयाहेमकलशम् हेमकलशौ हेमकलशान्
तृतीयाहेमकलशेन हेमकलशाभ्याम् हेमकलशैः हेमकलशेभिः
चतुर्थीहेमकलशाय हेमकलशाभ्याम् हेमकलशेभ्यः
पञ्चमीहेमकलशात् हेमकलशाभ्याम् हेमकलशेभ्यः
षष्ठीहेमकलशस्य हेमकलशयोः हेमकलशानाम्
सप्तमीहेमकलशे हेमकलशयोः हेमकलशेषु

समास हेमकलश

अव्यय ॰हेमकलशम् ॰हेमकलशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria