सुबन्तावली ?हेमजट

Roma

पुमान्एकद्विबहु
प्रथमाहेमजटः हेमजटौ हेमजटाः
सम्बोधनम्हेमजट हेमजटौ हेमजटाः
द्वितीयाहेमजटम् हेमजटौ हेमजटान्
तृतीयाहेमजटेन हेमजटाभ्याम् हेमजटैः हेमजटेभिः
चतुर्थीहेमजटाय हेमजटाभ्याम् हेमजटेभ्यः
पञ्चमीहेमजटात् हेमजटाभ्याम् हेमजटेभ्यः
षष्ठीहेमजटस्य हेमजटयोः हेमजटानाम्
सप्तमीहेमजटे हेमजटयोः हेमजटेषु

समास हेमजट

अव्यय ॰हेमजटम् ॰हेमजटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria