सुबन्तावली ?हेमावतीमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाहेमावतीमाहात्म्यम् हेमावतीमाहात्म्ये हेमावतीमाहात्म्यानि
सम्बोधनम्हेमावतीमाहात्म्य हेमावतीमाहात्म्ये हेमावतीमाहात्म्यानि
द्वितीयाहेमावतीमाहात्म्यम् हेमावतीमाहात्म्ये हेमावतीमाहात्म्यानि
तृतीयाहेमावतीमाहात्म्येन हेमावतीमाहात्म्याभ्याम् हेमावतीमाहात्म्यैः
चतुर्थीहेमावतीमाहात्म्याय हेमावतीमाहात्म्याभ्याम् हेमावतीमाहात्म्येभ्यः
पञ्चमीहेमावतीमाहात्म्यात् हेमावतीमाहात्म्याभ्याम् हेमावतीमाहात्म्येभ्यः
षष्ठीहेमावतीमाहात्म्यस्य हेमावतीमाहात्म्ययोः हेमावतीमाहात्म्यानाम्
सप्तमीहेमावतीमाहात्म्ये हेमावतीमाहात्म्ययोः हेमावतीमाहात्म्येषु

समास हेमावतीमाहात्म्य

अव्यय ॰हेमावतीमाहात्म्यम् ॰हेमावतीमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria