Declension table of ?heṭhat

Deva

NeuterSingularDualPlural
Nominativeheṭhat heṭhantī heṭhatī heṭhanti
Vocativeheṭhat heṭhantī heṭhatī heṭhanti
Accusativeheṭhat heṭhantī heṭhatī heṭhanti
Instrumentalheṭhatā heṭhadbhyām heṭhadbhiḥ
Dativeheṭhate heṭhadbhyām heṭhadbhyaḥ
Ablativeheṭhataḥ heṭhadbhyām heṭhadbhyaḥ
Genitiveheṭhataḥ heṭhatoḥ heṭhatām
Locativeheṭhati heṭhatoḥ heṭhatsu

Adverb -heṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria