Declension table of ?heṭhat

Deva

MasculineSingularDualPlural
Nominativeheṭhan heṭhantau heṭhantaḥ
Vocativeheṭhan heṭhantau heṭhantaḥ
Accusativeheṭhantam heṭhantau heṭhataḥ
Instrumentalheṭhatā heṭhadbhyām heṭhadbhiḥ
Dativeheṭhate heṭhadbhyām heṭhadbhyaḥ
Ablativeheṭhataḥ heṭhadbhyām heṭhadbhyaḥ
Genitiveheṭhataḥ heṭhatoḥ heṭhatām
Locativeheṭhati heṭhatoḥ heṭhatsu

Compound heṭhat -

Adverb -heṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria