Declension table of ?heṣyat

Deva

MasculineSingularDualPlural
Nominativeheṣyan heṣyantau heṣyantaḥ
Vocativeheṣyan heṣyantau heṣyantaḥ
Accusativeheṣyantam heṣyantau heṣyataḥ
Instrumentalheṣyatā heṣyadbhyām heṣyadbhiḥ
Dativeheṣyate heṣyadbhyām heṣyadbhyaḥ
Ablativeheṣyataḥ heṣyadbhyām heṣyadbhyaḥ
Genitiveheṣyataḥ heṣyatoḥ heṣyatām
Locativeheṣyati heṣyatoḥ heṣyatsu

Compound heṣyat -

Adverb -heṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria