Declension table of ?hayitavya

Deva

NeuterSingularDualPlural
Nominativehayitavyam hayitavye hayitavyāni
Vocativehayitavya hayitavye hayitavyāni
Accusativehayitavyam hayitavye hayitavyāni
Instrumentalhayitavyena hayitavyābhyām hayitavyaiḥ
Dativehayitavyāya hayitavyābhyām hayitavyebhyaḥ
Ablativehayitavyāt hayitavyābhyām hayitavyebhyaḥ
Genitivehayitavyasya hayitavyayoḥ hayitavyānām
Locativehayitavye hayitavyayoḥ hayitavyeṣu

Compound hayitavya -

Adverb -hayitavyam -hayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria