Declension table of ?hayitavya

Deva

MasculineSingularDualPlural
Nominativehayitavyaḥ hayitavyau hayitavyāḥ
Vocativehayitavya hayitavyau hayitavyāḥ
Accusativehayitavyam hayitavyau hayitavyān
Instrumentalhayitavyena hayitavyābhyām hayitavyaiḥ hayitavyebhiḥ
Dativehayitavyāya hayitavyābhyām hayitavyebhyaḥ
Ablativehayitavyāt hayitavyābhyām hayitavyebhyaḥ
Genitivehayitavyasya hayitavyayoḥ hayitavyānām
Locativehayitavye hayitavyayoḥ hayitavyeṣu

Compound hayitavya -

Adverb -hayitavyam -hayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria