Declension table of ?hayiṣyat

Deva

MasculineSingularDualPlural
Nominativehayiṣyan hayiṣyantau hayiṣyantaḥ
Vocativehayiṣyan hayiṣyantau hayiṣyantaḥ
Accusativehayiṣyantam hayiṣyantau hayiṣyataḥ
Instrumentalhayiṣyatā hayiṣyadbhyām hayiṣyadbhiḥ
Dativehayiṣyate hayiṣyadbhyām hayiṣyadbhyaḥ
Ablativehayiṣyataḥ hayiṣyadbhyām hayiṣyadbhyaḥ
Genitivehayiṣyataḥ hayiṣyatoḥ hayiṣyatām
Locativehayiṣyati hayiṣyatoḥ hayiṣyatsu

Compound hayiṣyat -

Adverb -hayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria