Declension table of ?hayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehayiṣyamāṇā hayiṣyamāṇe hayiṣyamāṇāḥ
Vocativehayiṣyamāṇe hayiṣyamāṇe hayiṣyamāṇāḥ
Accusativehayiṣyamāṇām hayiṣyamāṇe hayiṣyamāṇāḥ
Instrumentalhayiṣyamāṇayā hayiṣyamāṇābhyām hayiṣyamāṇābhiḥ
Dativehayiṣyamāṇāyai hayiṣyamāṇābhyām hayiṣyamāṇābhyaḥ
Ablativehayiṣyamāṇāyāḥ hayiṣyamāṇābhyām hayiṣyamāṇābhyaḥ
Genitivehayiṣyamāṇāyāḥ hayiṣyamāṇayoḥ hayiṣyamāṇānām
Locativehayiṣyamāṇāyām hayiṣyamāṇayoḥ hayiṣyamāṇāsu

Adverb -hayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria