Declension table of hayaśīrṣapañcarātra

Deva

NeuterSingularDualPlural
Nominativehayaśīrṣapañcarātram hayaśīrṣapañcarātre hayaśīrṣapañcarātrāṇi
Vocativehayaśīrṣapañcarātra hayaśīrṣapañcarātre hayaśīrṣapañcarātrāṇi
Accusativehayaśīrṣapañcarātram hayaśīrṣapañcarātre hayaśīrṣapañcarātrāṇi
Instrumentalhayaśīrṣapañcarātreṇa hayaśīrṣapañcarātrābhyām hayaśīrṣapañcarātraiḥ
Dativehayaśīrṣapañcarātrāya hayaśīrṣapañcarātrābhyām hayaśīrṣapañcarātrebhyaḥ
Ablativehayaśīrṣapañcarātrāt hayaśīrṣapañcarātrābhyām hayaśīrṣapañcarātrebhyaḥ
Genitivehayaśīrṣapañcarātrasya hayaśīrṣapañcarātrayoḥ hayaśīrṣapañcarātrāṇām
Locativehayaśīrṣapañcarātre hayaśīrṣapañcarātrayoḥ hayaśīrṣapañcarātreṣu

Compound hayaśīrṣapañcarātra -

Adverb -hayaśīrṣapañcarātram -hayaśīrṣapañcarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria