Declension table of ?hayat

Deva

NeuterSingularDualPlural
Nominativehayat hayantī hayatī hayanti
Vocativehayat hayantī hayatī hayanti
Accusativehayat hayantī hayatī hayanti
Instrumentalhayatā hayadbhyām hayadbhiḥ
Dativehayate hayadbhyām hayadbhyaḥ
Ablativehayataḥ hayadbhyām hayadbhyaḥ
Genitivehayataḥ hayatoḥ hayatām
Locativehayati hayatoḥ hayatsu

Adverb -hayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria