Declension table of ?havyasūdana

Deva

NeuterSingularDualPlural
Nominativehavyasūdanam havyasūdane havyasūdanāni
Vocativehavyasūdana havyasūdane havyasūdanāni
Accusativehavyasūdanam havyasūdane havyasūdanāni
Instrumentalhavyasūdanena havyasūdanābhyām havyasūdanaiḥ
Dativehavyasūdanāya havyasūdanābhyām havyasūdanebhyaḥ
Ablativehavyasūdanāt havyasūdanābhyām havyasūdanebhyaḥ
Genitivehavyasūdanasya havyasūdanayoḥ havyasūdanānām
Locativehavyasūdane havyasūdanayoḥ havyasūdaneṣu

Compound havyasūdana -

Adverb -havyasūdanam -havyasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria