Declension table of havya_2

Deva

MasculineSingularDualPlural
Nominativehavyaḥ havyau havyāḥ
Vocativehavya havyau havyāḥ
Accusativehavyam havyau havyān
Instrumentalhavyena havyābhyām havyaiḥ havyebhiḥ
Dativehavyāya havyābhyām havyebhyaḥ
Ablativehavyāt havyābhyām havyebhyaḥ
Genitivehavyasya havyayoḥ havyānām
Locativehavye havyayoḥ havyeṣu

Compound havya -

Adverb -havyam -havyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria